E 1774-3(37) Avalokiteśvaranāmadhāraṇī

Manuscript culture infobox

Filmed in: E 1774/3
Title: Avalokiteśvara(sya)nāmadhāraṇī
Dimensions: 27.6 x 8.2 cm x 220 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Dhāraṇī
Date:
Acc No.:
Remarks:


Reel No. E 1774-3

Title Avalokiteśvaranāmadhāraṇī

Remarks The title in the colophon is āryyāvalokiteśvarasya nāma dhāranī.

Subject Bauddha; Dhāraṇī

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 27.6 x 8.2 cm

Folios 3 (fol. 155v1–157r1)

Lines per Folio 6

Foliation figures in the middle right-hand margins of the verso

Owner / Deliverer Dharmaratnavajradharya (Kathmandu)

Accession No. E 34242

Manuscript Features

Excerpts

«Beginning:»

❖ oṃ namo lokanāthāya || namo ratnatrayāya || namo āryyāvalokiśvarāya(!) bodhisatvāya mahāsatvāya || mahākāruṇikāya || tadyathā || oṃ maṇipadmo hūṃ || oṃ sarvvabaṃdhanacchedanakarāya sarvapāpasamudrocchoṣaṇakarāya sarvavyādhiprasamanakarāya sarvvabhy(!)upadravavināśanakarāya sarvvabhayeṣu trāṇāya tasmai namaskṛtyaṃ(!) āryyāvalokiteśvarasya tava nīlakaṃṭhanāma

hṛdayaṃ āvarttayiṣyāmi ṣyāmi(!) sarvārthasādhane śubha(!)

cetanaṃ sarvasatvānāṃ pāpamārggaviśodhaka(!) ||

(fol. 155v1–4)


«End:»

sarvvasiddheśvarāya svāhā || rakṣa 2 māṃ svāhā || kuru 2 rakṣāmūrttināṃ svāhā || namo bhagate(!) āryyāvalokiteśvarāya bodhisatvāya mahāsatvāya mahākārukāya(!) siddhyantu me mantrapadāni svāhā || ||

(fol. 156v5–157r1)


«Colophon:»

iti āryyāvalokiteśvarasya nāma dhāranī samāpta(!)|| ||

ye dharmāhe<ref>The rest of the stanza is omitted.</ref> || śubham astu dhanavṛddhikasya ||

(fol. 157r1) <references/>


Microfilm Details

Reel No. E 1774-3

Date of Filming 08-03-1985

Exposures 213

Used Copy Berlin

Type of Film negative

Catalogued by AN

Date 13-12-2012